Original

नमुचिरुवाच ।अनवाप्यं च शोकेन शरीरं चोपतप्यते ।अमित्राश्च प्रहृष्यन्ति नास्ति शोके सहायता ॥ ४ ॥

Segmented

नमुचिः उवाच अनवाप्यम् च शोकेन शरीरम् च उपतप्यते अमित्राः च प्रहृष्यन्ति न अस्ति शोके सहाय-ता

Analysis

Word Lemma Parse
नमुचिः नमुचि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनवाप्यम् अनवाप्य pos=a,g=n,c=1,n=s
pos=i
शोकेन शोक pos=n,g=m,c=3,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
pos=i
उपतप्यते उपतप् pos=v,p=3,n=s,l=lat
अमित्राः अमित्र pos=n,g=m,c=1,n=p
pos=i
प्रहृष्यन्ति प्रहृष् pos=v,p=3,n=p,l=lat
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
शोके शोक pos=n,g=m,c=7,n=s
सहाय सहाय pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s