Original

बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः ।श्रिया विहीनो नमुचे शोचस्याहो न शोचसि ॥ ३ ॥

Segmented

बद्धः पाशैः च्युतः स्थानाद् द्विषताम् वशम् आगतः श्रिया विहीनो नमुचे शोचसि आहो न शोचसि

Analysis

Word Lemma Parse
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
पाशैः पाश pos=n,g=m,c=3,n=p
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
स्थानाद् स्थान pos=n,g=n,c=5,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
वशम् वश pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
श्रिया श्री pos=n,g=f,c=3,n=s
विहीनो विहा pos=va,g=m,c=1,n=s,f=part
नमुचे नमुचि pos=n,g=m,c=8,n=s
शोचसि शुच् pos=v,p=2,n=s,l=lat
आहो आहो pos=i
pos=i
शोचसि शुच् pos=v,p=2,n=s,l=lat