Original

एतद्विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः ।कुशलः सुखदुःखेषु स वै सर्वधनेश्वरः ॥ २३ ॥

Segmented

एतद् विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः कुशलः सुख-दुःखेषु स वै सर्व-धन-ईश्वरः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
विदित्वा विद् pos=vi
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
मुह्यति मुह् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s
कुशलः कुशल pos=a,g=m,c=1,n=s
सुख सुख pos=n,comp=y
दुःखेषु दुःख pos=n,g=n,c=7,n=p
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
सर्व सर्व pos=n,comp=y
धन धन pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s