Original

यदेवमनुजातस्य धातारो विदधुः पुरा ।तदेवानुभविष्यामि किं मे मृत्युः करिष्यति ॥ २१ ॥

Segmented

यद् एवम् अनुजातस्य धातारो विदधुः पुरा तद् एव अनुभविष्यामि किम् मे मृत्युः करिष्यति

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
अनुजातस्य अनुजन् pos=va,g=m,c=6,n=s,f=part
धातारो धातृ pos=n,g=m,c=1,n=p
विदधुः विधा pos=v,p=3,n=p,l=lit
पुरा पुरा pos=i
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
अनुभविष्यामि अनुभू pos=v,p=1,n=s,l=lrt
किम् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt