Original

न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण वा ।अलभ्यं लभते मर्त्यस्तत्र का परिदेवना ॥ २० ॥

Segmented

न मन्त्र-बल-वीर्येण प्रज्ञया पौरुषेण वा अलभ्यम् लभते मर्त्यः तत्र का परिदेवना

Analysis

Word Lemma Parse
pos=i
मन्त्र मन्त्र pos=n,comp=y
बल बल pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
पौरुषेण पौरुष pos=n,g=n,c=3,n=s
वा वा pos=i
अलभ्यम् अलभ्य pos=a,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
का pos=n,g=f,c=1,n=s
परिदेवना परिदेवना pos=n,g=f,c=1,n=s