Original

श्रिया विहीनमासीनमक्षोभ्यमिव सागरम् ।भवाभवज्ञं भूतानामित्युवाच पुरंदरः ॥ २ ॥

Segmented

श्रिया विहीनम् आसीनम् अक्षोभ्यम् इव सागरम् भव-अभव-ज्ञम् भूतानाम् इति उवाच पुरंदरः

Analysis

Word Lemma Parse
श्रिया श्री pos=n,g=f,c=3,n=s
विहीनम् विहा pos=va,g=m,c=2,n=s,f=part
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
अक्षोभ्यम् अक्षोभ्य pos=a,g=m,c=2,n=s
इव इव pos=i
सागरम् सागर pos=n,g=m,c=2,n=s
भव भव pos=n,comp=y
अभव अभव pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s