Original

प्राज्ञस्य कर्माणि दुरन्वयानि न वै प्राज्ञो मुह्यति मोहकाले ।स्थानाच्च्युतश्चेन्न मुमोह गौतमस्तावत्कृच्छ्रामापदं प्राप्य वृद्धः ॥ १९ ॥

Segmented

प्राज्ञस्य कर्माणि दुरन्वयानि न वै प्राज्ञो मुह्यति मोह-काले स्थानात् च्युतः चेद् न मुमोह गौतमस् तावत् कृच्छ्राम् आपदम् प्राप्य वृद्धः

Analysis

Word Lemma Parse
प्राज्ञस्य प्राज्ञ pos=a,g=m,c=6,n=s
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
दुरन्वयानि दुरन्वय pos=a,g=n,c=1,n=p
pos=i
वै वै pos=i
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
मुह्यति मुह् pos=v,p=3,n=s,l=lat
मोह मोह pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
स्थानात् स्थान pos=n,g=n,c=5,n=s
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
चेद् चेद् pos=i
pos=i
मुमोह मुह् pos=v,p=3,n=s,l=lit
गौतमस् गौतम pos=n,g=m,c=1,n=s
तावत् तावत् pos=i
कृच्छ्राम् कृच्छ्र pos=a,g=f,c=2,n=s
आपदम् आपद् pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
वृद्धः वृद्ध pos=a,g=m,c=1,n=s