Original

यां यामवस्थां पुरुषोऽधिगच्छेत्तस्यां रमेतापरितप्यमानः ।एवं प्रवृद्धं प्रणुदेन्मनोजं संतापमायासकरं शरीरात् ॥ १७ ॥

Segmented

याम् याम् अवस्थाम् पुरुषो ऽधिगच्छेत् तस्याम् रमेत अपरितप्यमानः एवम् प्रवृद्धम् प्रणुदेत् मनः-जम् संतापम् आयास-करम् शरीरात्

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
याम् यद् pos=n,g=f,c=2,n=s
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ऽधिगच्छेत् अधिगम् pos=v,p=3,n=s,l=vidhilin
तस्याम् तद् pos=n,g=f,c=7,n=s
रमेत रम् pos=v,p=3,n=s,l=vidhilin
अपरितप्यमानः अपरितप्यमान pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
प्रवृद्धम् प्रवृध् pos=va,g=m,c=2,n=s,f=part
प्रणुदेत् प्रणुद् pos=v,p=3,n=s,l=vidhilin
मनः मनस् pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
संतापम् संताप pos=n,g=m,c=2,n=s
आयास आयास pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
शरीरात् शरीर pos=n,g=n,c=5,n=s