Original

यमर्थसिद्धिः परमा न हर्षयेत्तथैव काले व्यसनं न मोहयेत् ।सुखं च दुःखं च तथैव मध्यमं निषेवते यः स धुरंधरो नरः ॥ १६ ॥

Segmented

यम् अर्थ-सिद्धिः परमा न हर्षयेत् तथा एव काले व्यसनम् न मोहयेत् सुखम् च दुःखम् च तथा एव मध्यमम् निषेवते यः स धुरंधरो नरः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
अर्थ अर्थ pos=n,comp=y
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
परमा परम pos=a,g=f,c=1,n=s
pos=i
हर्षयेत् हर्षय् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
pos=i
मोहयेत् मोहय् pos=v,p=3,n=s,l=vidhilin
सुखम् सुख pos=n,g=n,c=2,n=s
pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
मध्यमम् मध्यम pos=a,g=n,c=2,n=s
निषेवते निषेव् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धुरंधरो धुरंधर pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s