Original

न पण्डितः क्रुध्यति नापि सज्जते न चापि संसीदति न प्रहृष्यति ।न चार्थकृच्छ्रव्यसनेषु शोचति स्थितः प्रकृत्या हिमवानिवाचलः ॥ १५ ॥

Segmented

न पण्डितः क्रुध्यति न अपि सज्जते न च अपि संसीदति न प्रहृष्यति न च अर्थ-कृच्छ्र-व्यसनेषु शोचति स्थितः प्रकृत्या हिमवान् इव अचलः

Analysis

Word Lemma Parse
pos=i
पण्डितः पण्डित pos=n,g=m,c=1,n=s
क्रुध्यति क्रुध् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
सज्जते सञ्ज् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अपि अपि pos=i
संसीदति संसद् pos=v,p=3,n=s,l=lat
pos=i
प्रहृष्यति प्रहृष् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अर्थ अर्थ pos=n,comp=y
कृच्छ्र कृच्छ्र pos=n,comp=y
व्यसनेषु व्यसन pos=n,g=n,c=7,n=p
शोचति शुच् pos=v,p=3,n=s,l=lat
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
प्रकृत्या प्रकृति pos=n,g=f,c=6,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s