Original

ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यवृद्धांश्च वने मुनींश्च ।कान्नापदो नोपनमन्ति लोके परावरज्ञास्तु न संभ्रमन्ति ॥ १४ ॥

Segmented

ऋषीन् च देवान् च महा-असुरान् च त्रैविद्य-वृद्धान् च वने मुनीन् च कान् न आपद् न उपनमन्ति लोके परावर-ज्ञाः तु न संभ्रमन्ति

Analysis

Word Lemma Parse
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
pos=i
देवान् देव pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
असुरान् असुर pos=n,g=m,c=2,n=p
pos=i
त्रैविद्य त्रैविद्य pos=n,comp=y
वृद्धान् वृध् pos=va,g=m,c=2,n=p,f=part
pos=i
वने वन pos=n,g=n,c=7,n=s
मुनीन् मुनि pos=n,g=m,c=2,n=p
pos=i
कान् pos=n,g=m,c=2,n=p
pos=i
आपद् आपद् pos=n,g=f,c=1,n=p
pos=i
उपनमन्ति उपनम् pos=v,p=3,n=p,l=lat
लोके लोक pos=n,g=m,c=7,n=s
परावर परावर pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
तु तु pos=i
pos=i
संभ्रमन्ति सम्भ्रम् pos=v,p=3,n=p,l=lat