Original

पर्यायैर्हन्यमानानामभियोक्ता न विद्यते ।दुःखमेतत्तु यद्द्वेष्टा कर्ताहमिति मन्यते ॥ १३ ॥

Segmented

पर्यायैः हन्यमानानाम् अभियोक्ता न विद्यते दुःखम् एतत् तु यद् द्वेष्टा कर्ता अहम् इति मन्यते

Analysis

Word Lemma Parse
पर्यायैः पर्याय pos=n,g=m,c=3,n=p
हन्यमानानाम् हन् pos=va,g=m,c=6,n=p,f=part
अभियोक्ता अभियोक्तृ pos=a,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
दुःखम् दुःख pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
तु तु pos=i
यद् यत् pos=i
द्वेष्टा द्वेष्टृ pos=a,g=m,c=1,n=s
कर्ता कर्तृ pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat