Original

भावो योऽयमनुप्राप्तो भवितव्यमिदं मम ।इति यस्य सदा भावो न स मुह्येत्कदाचन ॥ १२ ॥

Segmented

भावो यो ऽयम् अनुप्राप्तो भवितव्यम् इदम् मम इति यस्य सदा भावो न स मुह्येत् कदाचन

Analysis

Word Lemma Parse
भावो भाव pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
इदम् इदम् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
इति इति pos=i
यस्य यद् pos=n,g=m,c=6,n=s
सदा सदा pos=i
भावो भाव pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
मुह्येत् मुह् pos=v,p=3,n=s,l=vidhilin
कदाचन कदाचन pos=i