Original

शक्र उवाच ।किमिदं त्वं मम कृते उताहो बलिनः कृते ।दुःसहे विजहास्येनं चिरसंवासिनी सती ॥ ९ ॥

Segmented

शक्र उवाच किम् इदम् त्वम् मम कृते उत अहो बलिनः कृते दुःसहे विजहासि एनम् चिर-संवासिन् सती

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
कृते कृते pos=i
उत उत pos=i
अहो अहो pos=i
बलिनः बलि pos=n,g=m,c=6,n=s
कृते कृते pos=i
दुःसहे दुःसहा pos=n,g=f,c=8,n=s
विजहासि विहा pos=v,p=2,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
चिर चिर pos=a,comp=y
संवासिन् संवासिन् pos=a,g=f,c=1,n=s
सती अस् pos=va,g=f,c=1,n=s,f=part