Original

भूतिर्लक्ष्मीति मामाहुः श्रीरित्येवं च वासव ।त्वं मां शक्र न जानीषे सर्वे देवा न मां विदुः ॥ ८ ॥

Segmented

भूतिः लक्ष्मीः इति माम् आहुः श्रीः इति एवम् च वासव त्वम् माम् शक्र न जानीषे सर्वे देवा न माम् विदुः

Analysis

Word Lemma Parse
भूतिः भूति pos=n,g=f,c=1,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
श्रीः श्री pos=n,g=f,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
pos=i
वासव वासव pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
pos=i
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
pos=i
माम् मद् pos=n,g=,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit