Original

श्रीरुवाच ।न मा विरोचनो वेद न मा वैरोचनो बलिः ।आहुर्मां दुःसहेत्येवं विधित्सेति च मां विदुः ॥ ७ ॥

Segmented

श्रीः उवाच न मा विरोचनो वेद न मा वैरोचनो बलिः आहुः माम् दुःसहा इति एवम् विधित्सा इति च माम् विदुः

Analysis

Word Lemma Parse
श्रीः श्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
मा मद् pos=n,g=,c=2,n=s
विरोचनो विरोचन pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
pos=i
मा मद् pos=n,g=,c=2,n=s
वैरोचनो वैरोचन pos=n,g=m,c=1,n=s
बलिः बलि pos=n,g=m,c=1,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
माम् मद् pos=n,g=,c=2,n=s
दुःसहा दुःसहा pos=n,g=f,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
विधित्सा विधित्सा pos=n,g=f,c=1,n=s
इति इति pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit