Original

का त्वं तिष्ठसि मायेव दीप्यमाना स्वतेजसा ।हित्वा दैत्येश्वरं सुभ्रु तन्ममाचक्ष्व तत्त्वतः ॥ ६ ॥

Segmented

का त्वम् तिष्ठसि माया इव दीप्यमाना स्व-तेजसा हित्वा दैत्य-ईश्वरम् सुभ्रु तत् मे आचक्ष्व तत्त्वतः

Analysis

Word Lemma Parse
का pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तिष्ठसि स्था pos=v,p=2,n=s,l=lat
माया माया pos=n,g=f,c=1,n=s
इव इव pos=i
दीप्यमाना दीप् pos=va,g=f,c=1,n=s,f=part
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
हित्वा हा pos=vi
दैत्य दैत्य pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
सुभ्रु सुभ्रू pos=n,g=f,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s