Original

शक्र उवाच ।का त्वं बलेरपक्रान्ता रोचमाना शिखण्डिनी ।अजानतो ममाचक्ष्व नामधेयं शुचिस्मिते ॥ ५ ॥

Segmented

शक्र उवाच का त्वम् बलेः अपक्रान्ता रोचमाना शिखण्डिनी अजानतो मे आचक्ष्व नामधेयम् शुचि-स्मिते

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
का pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
बलेः बलि pos=n,g=m,c=5,n=s
अपक्रान्ता अपक्रम् pos=va,g=f,c=1,n=s,f=part
रोचमाना रुच् pos=va,g=f,c=1,n=s,f=part
शिखण्डिनी शिखण्डिन् pos=a,g=f,c=1,n=s
अजानतो अजानत् pos=a,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
नामधेयम् नामधेय pos=n,g=n,c=2,n=s
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s