Original

बलिरुवाच ।न हीमामासुरीं वेद्मि न दैवीं न च मानुषीम् ।त्वमेवैनां पृच्छ मा वा यथेष्टं कुरु वासव ॥ ४ ॥

Segmented

बलिः उवाच न हि इमाम् आसुरीम् वेद्मि न दैवीम् न च मानुषीम् त्वम् एव एनाम् पृच्छ मा वा यथेष्टम् कुरु वासव

Analysis

Word Lemma Parse
बलिः बलि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
हि हि pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
आसुरीम् आसुर pos=a,g=f,c=2,n=s
वेद्मि विद् pos=v,p=1,n=s,l=lat
pos=i
दैवीम् दैव pos=a,g=f,c=2,n=s
pos=i
pos=i
मानुषीम् मानुष pos=a,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
पृच्छ प्रच्छ् pos=v,p=2,n=s,l=lot
मा मा pos=i
वा वा pos=i
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
वासव वासव pos=n,g=m,c=8,n=s