Original

इत्येतद्बलिना गीतमनहंकारसंज्ञितम् ।वाक्यं श्रुत्वा सहस्राक्षः खमेवारुरुहे तदा ॥ ३८ ॥

Segmented

इति एतत् बलिना गीतम् अनहंकार-संज्ञितम् वाक्यम् श्रुत्वा सहस्राक्षः खम् एव आरुरुहे तदा

Analysis

Word Lemma Parse
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
बलिना बलि pos=n,g=m,c=3,n=s
गीतम् गा pos=va,g=n,c=2,n=s,f=part
अनहंकार अनहंकार pos=n,comp=y
संज्ञितम् संज्ञित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सहस्राक्षः सहस्राक्ष pos=n,g=m,c=1,n=s
खम् pos=n,g=n,c=2,n=s
एव एव pos=i
आरुरुहे आरुह् pos=v,p=3,n=s,l=lit
तदा तदा pos=i