Original

भीष्म उवाच ।एवमुक्तस्तु दैत्येन्द्रो बलिरिन्द्रेण भारत ।जगाम दक्षिणामाशामुदीचीं तु पुरंदरः ॥ ३७ ॥

Segmented

भीष्म उवाच एवम् उक्तवान् तु दैत्य-इन्द्रः बलिः इन्द्रेण भारत जगाम दक्षिणाम् आशाम् उदीचीम् तु पुरंदरः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
दैत्य दैत्य pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
बलिः बलि pos=n,g=m,c=1,n=s
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
आशाम् आशा pos=n,g=f,c=2,n=s
उदीचीम् उदञ्च् pos=a,g=f,c=2,n=s
तु तु pos=i
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s