Original

अयनं तस्य षण्मासा उत्तरं दक्षिणं तथा ।येन संयाति लोकेषु शीतोष्णे विसृजन्रविः ॥ ३६ ॥

Segmented

अयनम् तस्य षः-मासाः उत्तरम् दक्षिणम् तथा येन संयाति लोकेषु शीत-उष्णे विसृजन् रविः

Analysis

Word Lemma Parse
अयनम् अयन pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
षः षष् pos=n,comp=y
मासाः मास pos=n,g=m,c=1,n=p
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
दक्षिणम् दक्षिण pos=a,g=n,c=1,n=s
तथा तथा pos=i
येन यद् pos=n,g=n,c=3,n=s
संयाति संया pos=v,p=3,n=s,l=lat
लोकेषु लोक pos=n,g=m,c=7,n=p
शीत शीत pos=a,comp=y
उष्णे उष्ण pos=a,g=n,c=2,n=d
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
रविः रवि pos=n,g=m,c=1,n=s