Original

स्थापितो ह्यस्य समयः पूर्वमेव स्वयंभुवा ।अजस्रं परियात्येष सत्येनावतपन्प्रजाः ॥ ३५ ॥

Segmented

स्थापितो हि अस्य समयः पूर्वम् एव स्वयंभुवा अजस्रम् परियाति एष सत्येन अवतप् प्रजाः

Analysis

Word Lemma Parse
स्थापितो स्थापय् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
समयः समय pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s
अजस्रम् अजस्रम् pos=i
परियाति परिया pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
अवतप् अवतप् pos=va,g=m,c=1,n=s,f=part
प्रजाः प्रजा pos=n,g=f,c=2,n=p