Original

यथेष्टं गच्छ दैत्येन्द्र स्वस्ति तेऽस्तु महासुर ।आदित्यो नावतपिता कदाचिन्मध्यतः स्थितः ॥ ३४ ॥

Segmented

यथेष्टम् गच्छ दैत्य-इन्द्र स्वस्ति ते ऽस्तु महा-असुर आदित्यो न अवतपिता कदाचिद् मध्यतस् स्थितः

Analysis

Word Lemma Parse
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
दैत्य दैत्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
महा महत् pos=a,comp=y
असुर असुर pos=n,g=m,c=8,n=s
आदित्यो आदित्य pos=n,g=m,c=1,n=s
pos=i
अवतपिता अवतप् pos=v,p=3,n=s,l=lrt
कदाचिद् कदाचिद् pos=i
मध्यतस् मध्यतस् pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part