Original

शक्र उवाच ।ब्रह्मणास्मि समादिष्टो न हन्तव्यो भवानिति ।तेन तेऽहं बले वज्रं न विमुञ्चामि मूर्धनि ॥ ३३ ॥

Segmented

शक्र उवाच ब्रह्मणा अस्मि समादिष्टो न हन्तव्यो भवान् इति तेन ते ऽहम् बले वज्रम् न विमुञ्चामि मूर्धनि

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
समादिष्टो समादिस् pos=va,g=m,c=1,n=s,f=part
pos=i
हन्तव्यो हन् pos=va,g=m,c=1,n=s,f=krtya
भवान् भवत् pos=a,g=m,c=1,n=s
इति इति pos=i
तेन तेन pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
बले बलि pos=n,g=m,c=8,n=s
वज्रम् वज्र pos=n,g=n,c=2,n=s
pos=i
विमुञ्चामि विमुच् pos=v,p=1,n=s,l=lat
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s