Original

पश्चिमां तावदेवापि तथोदीचीं दिवाकरः ।तथा मध्यंदिने सूर्यो अस्तमेति यदा तदा ।पुनर्देवासुरं युद्धं भावि जेतास्मि वस्तदा ॥ ३१ ॥

Segmented

पश्चिमाम् तावद् एव अपि तथा उदीचीम् दिवाकरः पुनः देवासुरम् युद्धम् भावि जेतास्मि वः तदा

Analysis

Word Lemma Parse
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
तावद् तावत् pos=a,g=m,c=1,n=s
एव एव pos=i
अपि अपि pos=i
तथा तथा pos=i
उदीचीम् उदञ्च् pos=a,g=f,c=2,n=s
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
देवासुरम् देवासुर pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
भावि भाविन् pos=a,g=n,c=1,n=s
जेतास्मि जि pos=v,p=1,n=s,l=lrt
वः त्वद् pos=n,g=,c=2,n=p
तदा तदा pos=i