Original

भीष्म उवाच ।ततस्त्यक्तः श्रिया राजा दैत्यानां बलिरब्रवीत् ।यावत्पुरस्तात्प्रतपेत्तावद्वै दक्षिणां दिशम् ॥ ३० ॥

Segmented

भीष्म उवाच ततस् त्यक्तवान् श्रिया राजा दैत्यानाम् बलिः अब्रवीत् यावत् पुरस्तात् प्रतपेत् तावद् वै दक्षिणाम् दिशम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
त्यक्तवान् त्यज् pos=va,g=m,c=1,n=s,f=part
श्रिया श्री pos=n,g=f,c=3,n=s
राजा राज pos=n,g=m,c=1,n=p
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
बलिः बलि pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
यावत् यावत् pos=i
पुरस्तात् पुरस्तात् pos=i
प्रतपेत् प्रतप् pos=v,p=3,n=s,l=vidhilin
तावद् तावत् pos=i
वै वै pos=i
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s