Original

बले केयमपक्रान्ता रोचमाना शिखण्डिनी ।त्वत्तः स्थिता सकेयूरा दीप्यमाना स्वतेजसा ॥ ३ ॥

Segmented

बले का इयम् अपक्रान्ता रोचमाना शिखण्डिनी त्वत्तः स्थिता स केयूरा दीप्यमाना स्व-तेजसा

Analysis

Word Lemma Parse
बले बलि pos=n,g=m,c=8,n=s
का pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
अपक्रान्ता अपक्रम् pos=va,g=f,c=1,n=s,f=part
रोचमाना रुच् pos=va,g=f,c=1,n=s,f=part
शिखण्डिनी शिखण्डिन् pos=a,g=f,c=1,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
pos=i
केयूरा केयूर pos=n,g=f,c=1,n=s
दीप्यमाना दीप् pos=va,g=f,c=1,n=s,f=part
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s