Original

शक्र उवाच ।भूतानामिह वै यस्त्वा मया विनिहितां सतीम् ।उपहन्यात्स मे द्विष्यात्तथा शृण्वन्तु मे वचः ॥ २९ ॥

Segmented

शक्र उवाच भूतानाम् इह वै यः त्वा मया विनिहिताम् सतीम् उपहन्यात् स मे द्विष्यात् तथा शृण्वन्तु मे वचः

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भूतानाम् भूत pos=n,g=n,c=6,n=p
इह इह pos=i
वै वै pos=i
यः यद् pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
विनिहिताम् विनिधा pos=va,g=f,c=2,n=s,f=part
सतीम् अस् pos=va,g=f,c=2,n=s,f=part
उपहन्यात् उपहन् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
द्विष्यात् द्विष् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
शृण्वन्तु श्रु pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s