Original

श्रीरुवाच ।एष मे निहितः पादो योऽयं सत्सु प्रतिष्ठितः ।एवं विनिहितां शक्र भूतेषु परिधत्स्व माम् ॥ २८ ॥

Segmented

श्रीः उवाच एष मे निहितः पादो यो ऽयम् सत्सु प्रतिष्ठितः एवम् विनिहिताम् शक्र भूतेषु परिधत्स्व माम्

Analysis

Word Lemma Parse
श्रीः श्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
निहितः निधा pos=va,g=m,c=1,n=s,f=part
पादो पाद pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सत्सु सत् pos=a,g=m,c=7,n=p
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
एवम् एवम् pos=i
विनिहिताम् विनिधा pos=va,g=f,c=2,n=s,f=part
शक्र शक्र pos=n,g=m,c=8,n=s
भूतेषु भूत pos=n,g=n,c=7,n=p
परिधत्स्व परिधा pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s