Original

शक्र उवाच ।ये वै सन्तो मनुष्येषु ब्रह्मण्याः सत्यवादिनः ।ते ते पादं तितिक्षन्तामलं सन्तस्तितिक्षितुम् ॥ २७ ॥

Segmented

शक्र उवाच ये वै सन्तो मनुष्येषु ब्रह्मण्याः सत्य-वादिनः ते ते पादम् तितिक्षन्ताम् अलम् सन्तः तितिक्ः

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ये यद् pos=n,g=m,c=1,n=p
वै वै pos=i
सन्तो सत् pos=a,g=m,c=1,n=p
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
ब्रह्मण्याः ब्रह्मण्य pos=a,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
पादम् पाद pos=n,g=m,c=2,n=s
तितिक्षन्ताम् तितिक्ष् pos=v,p=3,n=p,l=lot
अलम् अलम् pos=i
सन्तः सत् pos=a,g=m,c=1,n=p
तितिक्ः तितिक्ष् pos=vi