Original

शक्र उवाच ।यस्मिन्देवाश्च यज्ञाश्च यस्मिन्वेदाः प्रतिष्ठिताः ।तृतीयं पादमग्निस्ते सुधृतं धारयिष्यति ॥ २५ ॥

Segmented

शक्र उवाच यस्मिन् देवाः च यज्ञाः च यस्मिन् वेदाः प्रतिष्ठिताः तृतीयम् पादम् अग्निः ते सु धृतम् धारयिष्यति

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यस्मिन् यद् pos=n,g=m,c=7,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
pos=i
यस्मिन् यद् pos=n,g=m,c=7,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part
तृतीयम् तृतीय pos=a,g=m,c=2,n=s
पादम् पाद pos=n,g=m,c=2,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सु सु pos=i
धृतम् धृ pos=va,g=m,c=2,n=s,f=part
धारयिष्यति धारय् pos=v,p=3,n=s,l=lrt