Original

श्रीरुवाच ।एष मे निहितः पादो योऽयमप्सु प्रतिष्ठितः ।तृतीयं शक्र पादं मे तस्मात्सुनिहितं कुरु ॥ २४ ॥

Segmented

श्रीः उवाच एष मे निहितः पादो यो ऽयम् अप्सु प्रतिष्ठितः तृतीयम् शक्र पादम् मे तस्मात् सु निहितम् कुरु

Analysis

Word Lemma Parse
श्रीः श्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
निहितः निधा pos=va,g=m,c=1,n=s,f=part
पादो पाद pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अप्सु अप् pos=n,g=n,c=7,n=p
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
तृतीयम् तृतीय pos=a,g=m,c=2,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
पादम् पाद pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
तस्मात् तस्मात् pos=i
सु सु pos=i
निहितम् निधा pos=va,g=m,c=2,n=s,f=part
कुरु कृ pos=v,p=2,n=s,l=lot