Original

शक्र उवाच ।आप एव मनुष्येषु द्रवन्त्यः परिचारिकाः ।तास्ते पादं तितिक्षन्तामलमापस्तितिक्षितुम् ॥ २३ ॥

Segmented

शक्र उवाच आप एव मनुष्येषु द्रवन्त्यः परिचारिकाः ताः ते पादम् तितिक्षन्ताम् अलम् आपस् तितिक्षितुम्

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आप अप् pos=n,g=m,c=1,n=p
एव एव pos=i
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
द्रवन्त्यः द्रु pos=va,g=f,c=1,n=p,f=part
परिचारिकाः परिचारिका pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
पादम् पाद pos=n,g=m,c=2,n=s
तितिक्षन्ताम् तितिक्ष् pos=v,p=3,n=p,l=lot
अलम् अलम् pos=i
आपस् अप् pos=n,g=m,c=1,n=p
तितिक्षितुम् तितिक्ष् pos=vi