Original

भूमिरेव मनुष्येषु धारणी भूतभाविनी ।सा ते पादं तितिक्षेत समर्था हीति मे मतिः ॥ २१ ॥

Segmented

भूमिः एव मनुष्येषु धारणी भूत-भाविन् सा ते पादम् तितिक्षेत समर्था हि इति मे मतिः

Analysis

Word Lemma Parse
भूमिः भूमि pos=n,g=f,c=1,n=s
एव एव pos=i
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
धारणी धारण pos=a,g=f,c=1,n=s
भूत भूत pos=n,comp=y
भाविन् भाविन् pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पादम् पाद pos=n,g=m,c=2,n=s
तितिक्षेत तितिक्ष् pos=v,p=3,n=s,l=vidhilin
समर्था समर्थ pos=a,g=f,c=1,n=s
हि हि pos=i
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s