Original

शक्र उवाच ।अहं वै त्वा निधास्यामि यथाशक्ति यथाबलम् ।न तु मेऽतिक्रमः स्याद्वै सदा लक्ष्मि तवान्तिके ॥ २० ॥

Segmented

शक्र उवाच अहम् वै त्वा निधास्यामि यथाशक्ति यथाबलम् न तु मे ऽतिक्रमः स्याद् वै सदा लक्ष्मि ते अन्तिके

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
वै वै pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
निधास्यामि निधा pos=v,p=1,n=s,l=lrt
यथाशक्ति यथाशक्ति pos=i
यथाबलम् यथाबलम् pos=i
pos=i
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
ऽतिक्रमः अतिक्रम pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
सदा सदा pos=i
लक्ष्मि लक्ष्मी pos=n,g=f,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अन्तिके अन्तिक pos=n,g=n,c=7,n=s