Original

तां दीप्तां प्रभया दृष्ट्वा भगवान्पाकशासनः ।विस्मयोत्फुल्लनयनो बलिं पप्रच्छ वासवः ॥ २ ॥

Segmented

ताम् दीप्ताम् प्रभया दृष्ट्वा भगवान् पाकशासनः विस्मय-उत्फुल्ल-नयनः बलिम् पप्रच्छ वासवः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
प्रभया प्रभा pos=n,g=f,c=3,n=s
दृष्ट्वा दृश् pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s
विस्मय विस्मय pos=n,comp=y
उत्फुल्ल उत्फुल्ल pos=a,comp=y
नयनः नयन pos=n,g=m,c=1,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
वासवः वासव pos=n,g=m,c=1,n=s