Original

श्रीरुवाच ।स्थास्यामि नित्यं देवेन्द्र यथा त्वयि निबोध तत् ।विधिना वेददृष्टेन चतुर्धा विभजस्व माम् ॥ १९ ॥

Segmented

श्रीः उवाच स्थास्यामि नित्यम् देवेन्द्र यथा त्वयि निबोध तत् विधिना वेद-दृष्टेन चतुर्धा विभजस्व माम्

Analysis

Word Lemma Parse
श्रीः श्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्थास्यामि स्था pos=v,p=1,n=s,l=lrt
नित्यम् नित्यम् pos=i
देवेन्द्र देवेन्द्र pos=n,g=m,c=8,n=s
यथा यथा pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
विधिना विधि pos=n,g=m,c=3,n=s
वेद वेद pos=n,comp=y
दृष्टेन दृश् pos=va,g=m,c=3,n=s,f=part
चतुर्धा चतुर्धा pos=i
विभजस्व विभज् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s