Original

शक्र उवाच ।तिष्ठेथा मयि नित्यं त्वं यथा तद्ब्रूहि मे शुभे ।तत्करिष्यामि ते वाक्यमृतं त्वं वक्तुमर्हसि ॥ १८ ॥

Segmented

शक्र उवाच तिष्ठेथा मयि नित्यम् त्वम् यथा तद् ब्रूहि मे शुभे तत् करिष्यामि ते वाक्यम् ऋतम् त्वम् वक्तुम् अर्हसि

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तिष्ठेथा स्था pos=v,p=2,n=s,l=vidhilin
मयि मद् pos=n,g=,c=7,n=s
नित्यम् नित्यम् pos=i
त्वम् त्व pos=n,g=n,c=1,n=s
यथा यथा pos=i
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
शुभे शुभ pos=a,g=f,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ऋतम् ऋत pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat