Original

श्रीरुवाच ।नैव देवो न गन्धर्वो नासुरो न च राक्षसः ।यो मामेको विषहितुं शक्तः कश्चित्पुरंदर ॥ १७ ॥

Segmented

श्रीः उवाच न एव देवो न गन्धर्वो न असुरः न च राक्षसः यो माम् एको विषहितुम् शक्तः कश्चित् पुरंदर

Analysis

Word Lemma Parse
श्रीः श्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
देवो देव pos=n,g=m,c=1,n=s
pos=i
गन्धर्वो गन्धर्व pos=n,g=m,c=1,n=s
pos=i
असुरः असुर pos=n,g=m,c=1,n=s
pos=i
pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
एको एक pos=n,g=m,c=1,n=s
विषहितुम् विषह् pos=vi
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पुरंदर पुरंदर pos=n,g=m,c=8,n=s