Original

शक्र उवाच ।अस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान् ।यस्त्वामेको विषहितुं शक्नुयात्कमलालये ॥ १६ ॥

Segmented

शक्र उवाच अस्ति देव-मनुष्येषु सर्व-भूतेषु वा पुमान् यः त्वा एको विषहितुम् शक्नुयात् कमलालये

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्ति अस् pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
वा वा pos=i
पुमान् पुंस् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
एको एक pos=n,g=m,c=1,n=s
विषहितुम् विषह् pos=vi
शक्नुयात् शक् pos=v,p=3,n=s,l=vidhilin
कमलालये कमलालया pos=n,g=f,c=8,n=s