Original

अपाकृता ततः शक्र त्वयि वत्स्यामि वासव ।अप्रमत्तेन धार्यास्मि तपसा विक्रमेण च ॥ १५ ॥

Segmented

अपाकृता ततः शक्र त्वयि वत्स्यामि वासव अप्रमत्तेन धृ अस्मि तपसा विक्रमेण च

Analysis

Word Lemma Parse
अपाकृता अपाकृ pos=va,g=f,c=1,n=s,f=part
ततः ततस् pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
वत्स्यामि वस् pos=v,p=1,n=s,l=lrt
वासव वासव pos=n,g=m,c=8,n=s
अप्रमत्तेन अप्रमत्त pos=a,g=m,c=3,n=s
धृ धृ pos=va,g=f,c=1,n=s,f=krtya
अस्मि अस् pos=v,p=1,n=s,l=lat
तपसा तपस् pos=n,g=n,c=3,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
pos=i