Original

यज्ञशीलः पुरा भूत्वा मामेव यजतेत्ययम् ।प्रोवाच लोकान्मूढात्मा कालेनोपनिपीडितः ॥ १४ ॥

Segmented

यज्ञ-शीलः पुरा भूत्वा माम् एव यजत इति अयम् प्रोवाच लोकान् मूढ-आत्मा कालेन उपनिपीडितः

Analysis

Word Lemma Parse
यज्ञ यज्ञ pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
भूत्वा भू pos=vi
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
यजत यज् pos=v,p=2,n=p,l=lot
इति इति pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
लोकान् लोक pos=n,g=m,c=2,n=p
मूढ मुह् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कालेन काल pos=n,g=m,c=3,n=s
उपनिपीडितः उपनिपीडय् pos=va,g=m,c=1,n=s,f=part