Original

ब्रह्मण्योऽयं सदा भूत्वा सत्यवादी जितेन्द्रियः ।अभ्यसूयद्ब्राह्मणान्वै उच्छिष्टश्चास्पृशद्घृतम् ॥ १३ ॥

Segmented

ब्रह्मण्यो ऽयम् सदा भूत्वा सत्य-वादी जित-इन्द्रियः अभ्यसूयद् ब्राह्मणान् वै उच्छिष्टः च अस्पृशत् घृतम्

Analysis

Word Lemma Parse
ब्रह्मण्यो ब्रह्मण्य pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सदा सदा pos=i
भूत्वा भू pos=vi
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
अभ्यसूयद् अभ्यसूय् pos=v,p=3,n=s,l=lan
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
वै वै pos=i
उच्छिष्टः उच्छिष् pos=va,g=m,c=1,n=s,f=part
pos=i
अस्पृशत् स्पृश् pos=v,p=3,n=s,l=lan
घृतम् घृत pos=n,g=n,c=2,n=s