Original

श्रीरुवाच ।सत्ये स्थितास्मि दाने च व्रते तपसि चैव हि ।पराक्रमे च धर्मे च पराचीनस्ततो बलिः ॥ १२ ॥

Segmented

श्रीः उवाच सत्ये स्थिता अस्मि दाने च व्रते तपसि च एव हि पराक्रमे च धर्मे च पराचीनः ततस् बलिः

Analysis

Word Lemma Parse
श्रीः श्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सत्ये सत्य pos=n,g=n,c=7,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
दाने दान pos=n,g=n,c=7,n=s
pos=i
व्रते व्रत pos=n,g=n,c=7,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
हि हि pos=i
पराक्रमे पराक्रम pos=n,g=m,c=7,n=s
pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
पराचीनः पराचीन pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
बलिः बलि pos=n,g=m,c=1,n=s