Original

शक्र उवाच ।कथं त्वया बलिस्त्यक्तः किमर्थं वा शिखण्डिनि ।कथं च मां न जह्यास्त्वं तन्मे ब्रूहि शुचिस्मिते ॥ ११ ॥

Segmented

शक्र उवाच कथम् त्वया बलिः त्यक्तवान् किम् अर्थम् वा शिखण्डिनि कथम् च माम् न जह्याः त्वम् तत् मे ब्रूहि शुचि-स्मिते

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
बलिः बलि pos=n,g=m,c=1,n=s
त्यक्तवान् त्यज् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
वा वा pos=i
शिखण्डिनि शिखण्डिन् pos=a,g=f,c=8,n=s
कथम् कथम् pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
जह्याः हा pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s