Original

भूतानां निधनं निष्ठा स्रोतसामिव सागरः ।नैतत्सम्यग्विजानन्तो नरा मुह्यन्ति वज्रभृत् ॥ ९ ॥

Segmented

भूतानाम् निधनम् निष्ठा स्रोतसाम् इव सागरः न एतत् सम्यग् विजानन्तो नरा मुह्यन्ति वज्रभृत्

Analysis

Word Lemma Parse
भूतानाम् भूत pos=n,g=n,c=6,n=p
निधनम् निधन pos=n,g=n,c=1,n=s
निष्ठा निष्ठा pos=n,g=f,c=1,n=s
स्रोतसाम् स्रोतस् pos=n,g=n,c=6,n=p
इव इव pos=i
सागरः सागर pos=n,g=m,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
सम्यग् सम्यक् pos=i
विजानन्तो विज्ञा pos=va,g=m,c=1,n=p,f=part
नरा नर pos=n,g=m,c=1,n=p
मुह्यन्ति मुह् pos=v,p=3,n=p,l=lat
वज्रभृत् वज्रभृत् pos=n,g=m,c=8,n=s