Original

तदीदृशमिदं भावमवशः प्राप्य केवलम् ।यद्येवमभिजानामि का व्यथा मे विजानतः ॥ ८ ॥

Segmented

तद् ईदृशम् इदम् भावम् अवशः प्राप्य केवलम् यदि एवम् अभिजानामि का व्यथा मे विजानतः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
भावम् भाव pos=n,g=m,c=2,n=s
अवशः अवश pos=a,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
केवलम् केवल pos=a,g=m,c=2,n=s
यदि यदि pos=i
एवम् एवम् pos=i
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
का pos=n,g=f,c=1,n=s
व्यथा व्यथा pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विजानतः विज्ञा pos=va,g=m,c=6,n=s,f=part