Original

मैवं शक्र पुनः कार्षीः शान्तो भवितुमर्हसि ।त्वामप्येवंगतं त्यक्त्वा क्षिप्रमन्यं गमिष्यति ॥ ५९ ॥

Segmented

मा एवम् शक्र पुनः कार्षीः शान्तो भवितुम् अर्हसि त्वाम् अपि एवंगतम् त्यक्त्वा क्षिप्रम् अन्यम् गमिष्यति

Analysis

Word Lemma Parse
मा मा pos=i
एवम् एवम् pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
कार्षीः कृ pos=v,p=2,n=s,l=lun_unaug
शान्तो शम् pos=va,g=m,c=1,n=s,f=part
भवितुम् भू pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
अपि अपि pos=i
एवंगतम् एवंगत pos=a,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
क्षिप्रम् क्षिप्रम् pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt