Original

स्थिता हीन्द्रसहस्रेषु त्वद्विशिष्टतमेष्वियम् ।मां च लोला परित्यज्य त्वामगाद्विबुधाधिप ॥ ५८ ॥

Segmented

स्थिता हि इन्द्र-सहस्रेषु त्वद् विशिष्टतमेषु इयम् माम् च लोला परित्यज्य त्वाम् अगाद् विबुध-अधिपैः

Analysis

Word Lemma Parse
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
इन्द्र इन्द्र pos=n,comp=y
सहस्रेषु सहस्र pos=n,g=n,c=7,n=p
त्वद् त्वद् pos=n,g=,c=5,n=s
विशिष्टतमेषु विशिष्टतम pos=a,g=m,c=7,n=p
इयम् इदम् pos=n,g=f,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
लोला लोल pos=a,g=f,c=1,n=s
परित्यज्य परित्यज् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
अगाद् गा pos=v,p=3,n=s,l=lun
विबुध विबुध pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s